A 332-12 Nepālamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 332/12
Title: Nepālamāhātmya
Dimensions: 34 x 10.5 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/146
Remarks:


Reel No. A 332-12 Inventory No. 47222

Title Nepālanāhātmya

Remarks assigned to the Skandapurāṇa-Himavatkhaṇḍa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 10.5 cm

Folios 124

Lines per Folio 5–6

Foliation figures on the verso, in the upper left-hand margin under the marginal title ne.ma. and in the lower rihgt-hand margin under the word śrīrāmaḥ

Place of Deposit NAK

Accession No. 2/146

Manuscript Features

On the exposure 2 is written jujuratnale leṣāko śrīgaṇeśāye namaḥ ||...

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ namaḥ śrīsarasvatyai namaḥ ||

nārāyaṇaṃ namas kṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato (2) jayam udīrayet ||

sūta uvāca

janamejaya[[sya]] yajñānte munayo brahmavādinaḥ ||

samāgatāḥ purāṇānaṃ kathāñ cakra (!) (3) nirantaraṃ ||

munimadhye mahātejāḥ jaimi[[ni]] paryyapṛcchata ||

mārkkaṇḍeyaṃ mahātmānaṃ bhūya eva mahādyutiṃ ||

jaimi(4)nir uvāca ||

bhagavan sarvvadharmmajña trikālajñamunīśvara

tvattaḥ śrutāni sarvvāṇi kṣatrāṇi (!) phaladāni ca (fol. 1v1–4)

End

sūta uvāca ||

iti nepālamāhātmyaṃ mārkaṇḍeyas tapodhana (!) ||

kathayitvā dvijātibhyaḥ sāyaṃsadhyām upāsituṃ ||

ya(2)yau śiṣyagaṇaiḥ sārddhaṃ vibhāvasūr ivāparaḥ ||

anye pi munayaḥ sarve yayu (!) saṃdhyām upāsitaṃ (!) ||

idaṃ nepālamāhātmyaṃ gu(3)hyam atyaṃtadurlabhaṃ ||

gopanīyaṃ prayatnena dhārmikāya prakāśayet || (fol. 124r1–3)

Colophon

|| iti skandapurāṇe himavatkhaṇḍe nepā(4)lamāhātmye triṃśodhyāyaḥ || || śubham ||

(fol. 124r3–4)

Microfilm Details

Reel No. A 332/12

Date of Filming 27-04-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 12-05-2006

Bibliography