A 332-12 Nepālamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 332/12
Title: Nepālamāhātmya
Dimensions: 34 x 10.5 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/146
Remarks:
Reel No. A 332-12 Inventory No. 47222
Title Nepālanāhātmya
Remarks assigned to the Skandapurāṇa-Himavatkhaṇḍa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 10.5 cm
Folios 124
Lines per Folio 5–6
Foliation figures on the verso, in the upper left-hand margin under the marginal title ne.ma. and in the lower rihgt-hand margin under the word śrīrāmaḥ
Place of Deposit NAK
Accession No. 2/146
Manuscript Features
On the exposure 2 is written jujuratnale leṣāko śrīgaṇeśāye namaḥ ||...
Excerpts
Beginning
śrīgaṇeśāya namaḥ || oṃ namaḥ śrīsarasvatyai namaḥ ||
nārāyaṇaṃ namas kṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato (2) jayam udīrayet ||
sūta uvāca
janamejaya[[sya]] yajñānte munayo brahmavādinaḥ ||
samāgatāḥ purāṇānaṃ kathāñ cakra (!) (3) nirantaraṃ ||
munimadhye mahātejāḥ jaimi[[ni]] paryyapṛcchata ||
mārkkaṇḍeyaṃ mahātmānaṃ bhūya eva mahādyutiṃ ||
jaimi(4)nir uvāca ||
bhagavan sarvvadharmmajña trikālajñamunīśvara
tvattaḥ śrutāni sarvvāṇi kṣatrāṇi (!) phaladāni ca (fol. 1v1–4)
End
sūta uvāca ||
iti nepālamāhātmyaṃ mārkaṇḍeyas tapodhana (!) ||
kathayitvā dvijātibhyaḥ sāyaṃsadhyām upāsituṃ ||
ya(2)yau śiṣyagaṇaiḥ sārddhaṃ vibhāvasūr ivāparaḥ ||
anye pi munayaḥ sarve yayu (!) saṃdhyām upāsitaṃ (!) ||
idaṃ nepālamāhātmyaṃ gu(3)hyam atyaṃtadurlabhaṃ ||
gopanīyaṃ prayatnena dhārmikāya prakāśayet || (fol. 124r1–3)
Colophon
|| iti skandapurāṇe himavatkhaṇḍe nepā(4)lamāhātmye triṃśodhyāyaḥ || || śubham ||
(fol. 124r3–4)
Microfilm Details
Reel No. A 332/12
Date of Filming 27-04-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 12-05-2006
Bibliography